Declension table of ?śaśāṅkamukuṭa

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkamukuṭaḥ śaśāṅkamukuṭau śaśāṅkamukuṭāḥ
Vocativeśaśāṅkamukuṭa śaśāṅkamukuṭau śaśāṅkamukuṭāḥ
Accusativeśaśāṅkamukuṭam śaśāṅkamukuṭau śaśāṅkamukuṭān
Instrumentalśaśāṅkamukuṭena śaśāṅkamukuṭābhyām śaśāṅkamukuṭaiḥ śaśāṅkamukuṭebhiḥ
Dativeśaśāṅkamukuṭāya śaśāṅkamukuṭābhyām śaśāṅkamukuṭebhyaḥ
Ablativeśaśāṅkamukuṭāt śaśāṅkamukuṭābhyām śaśāṅkamukuṭebhyaḥ
Genitiveśaśāṅkamukuṭasya śaśāṅkamukuṭayoḥ śaśāṅkamukuṭānām
Locativeśaśāṅkamukuṭe śaśāṅkamukuṭayoḥ śaśāṅkamukuṭeṣu

Compound śaśāṅkamukuṭa -

Adverb -śaśāṅkamukuṭam -śaśāṅkamukuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria