सुबन्तावली ?शशाङ्ककान्त

Roma

पुमान्एकद्विबहु
प्रथमाशशाङ्ककान्तः शशाङ्ककान्तौ शशाङ्ककान्ताः
सम्बोधनम्शशाङ्ककान्त शशाङ्ककान्तौ शशाङ्ककान्ताः
द्वितीयाशशाङ्ककान्तम् शशाङ्ककान्तौ शशाङ्ककान्तान्
तृतीयाशशाङ्ककान्तेन शशाङ्ककान्ताभ्याम् शशाङ्ककान्तैः शशाङ्ककान्तेभिः
चतुर्थीशशाङ्ककान्ताय शशाङ्ककान्ताभ्याम् शशाङ्ककान्तेभ्यः
पञ्चमीशशाङ्ककान्तात् शशाङ्ककान्ताभ्याम् शशाङ्ककान्तेभ्यः
षष्ठीशशाङ्ककान्तस्य शशाङ्ककान्तयोः शशाङ्ककान्तानाम्
सप्तमीशशाङ्ककान्ते शशाङ्ककान्तयोः शशाङ्ककान्तेषु

समास शशाङ्ककान्त

अव्यय ॰शशाङ्ककान्तम् ॰शशाङ्ककान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria