Declension table of ?śaśāṅkārdhaśekhara

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkārdhaśekharaḥ śaśāṅkārdhaśekharau śaśāṅkārdhaśekharāḥ
Vocativeśaśāṅkārdhaśekhara śaśāṅkārdhaśekharau śaśāṅkārdhaśekharāḥ
Accusativeśaśāṅkārdhaśekharam śaśāṅkārdhaśekharau śaśāṅkārdhaśekharān
Instrumentalśaśāṅkārdhaśekhareṇa śaśāṅkārdhaśekharābhyām śaśāṅkārdhaśekharaiḥ śaśāṅkārdhaśekharebhiḥ
Dativeśaśāṅkārdhaśekharāya śaśāṅkārdhaśekharābhyām śaśāṅkārdhaśekharebhyaḥ
Ablativeśaśāṅkārdhaśekharāt śaśāṅkārdhaśekharābhyām śaśāṅkārdhaśekharebhyaḥ
Genitiveśaśāṅkārdhaśekharasya śaśāṅkārdhaśekharayoḥ śaśāṅkārdhaśekharāṇām
Locativeśaśāṅkārdhaśekhare śaśāṅkārdhaśekharayoḥ śaśāṅkārdhaśekhareṣu

Compound śaśāṅkārdhaśekhara -

Adverb -śaśāṅkārdhaśekharam -śaśāṅkārdhaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria