सुबन्तावली ?शशाङ्कार्धमुख

Roma

पुमान्एकद्विबहु
प्रथमाशशाङ्कार्धमुखः शशाङ्कार्धमुखौ शशाङ्कार्धमुखाः
सम्बोधनम्शशाङ्कार्धमुख शशाङ्कार्धमुखौ शशाङ्कार्धमुखाः
द्वितीयाशशाङ्कार्धमुखम् शशाङ्कार्धमुखौ शशाङ्कार्धमुखान्
तृतीयाशशाङ्कार्धमुखेन शशाङ्कार्धमुखाभ्याम् शशाङ्कार्धमुखैः शशाङ्कार्धमुखेभिः
चतुर्थीशशाङ्कार्धमुखाय शशाङ्कार्धमुखाभ्याम् शशाङ्कार्धमुखेभ्यः
पञ्चमीशशाङ्कार्धमुखात् शशाङ्कार्धमुखाभ्याम् शशाङ्कार्धमुखेभ्यः
षष्ठीशशाङ्कार्धमुखस्य शशाङ्कार्धमुखयोः शशाङ्कार्धमुखानाम्
सप्तमीशशाङ्कार्धमुखे शशाङ्कार्धमुखयोः शशाङ्कार्धमुखेषु

समास शशाङ्कार्धमुख

अव्यय ॰शशाङ्कार्धमुखम् ॰शशाङ्कार्धमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria