Declension table of śaśāda

Deva

NeuterSingularDualPlural
Nominativeśaśādam śaśāde śaśādāni
Vocativeśaśāda śaśāde śaśādāni
Accusativeśaśādam śaśāde śaśādāni
Instrumentalśaśādena śaśādābhyām śaśādaiḥ
Dativeśaśādāya śaśādābhyām śaśādebhyaḥ
Ablativeśaśādāt śaśādābhyām śaśādebhyaḥ
Genitiveśaśādasya śaśādayoḥ śaśādānām
Locativeśaśāde śaśādayoḥ śaśādeṣu

Compound śaśāda -

Adverb -śaśādam -śaśādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria