Declension table of ?śaśāḍvas

Deva

NeuterSingularDualPlural
Nominativeśaśāḍvat śaśāḍuṣī śaśāḍvāṃsi
Vocativeśaśāḍvat śaśāḍuṣī śaśāḍvāṃsi
Accusativeśaśāḍvat śaśāḍuṣī śaśāḍvāṃsi
Instrumentalśaśāḍuṣā śaśāḍvadbhyām śaśāḍvadbhiḥ
Dativeśaśāḍuṣe śaśāḍvadbhyām śaśāḍvadbhyaḥ
Ablativeśaśāḍuṣaḥ śaśāḍvadbhyām śaśāḍvadbhyaḥ
Genitiveśaśāḍuṣaḥ śaśāḍuṣoḥ śaśāḍuṣām
Locativeśaśāḍuṣi śaśāḍuṣoḥ śaśāḍvatsu

Compound śaśāḍvat -

Adverb -śaśāḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria