Declension table of ?śaśāḍvas

Deva

MasculineSingularDualPlural
Nominativeśaśāḍvān śaśāḍvāṃsau śaśāḍvāṃsaḥ
Vocativeśaśāḍvan śaśāḍvāṃsau śaśāḍvāṃsaḥ
Accusativeśaśāḍvāṃsam śaśāḍvāṃsau śaśāḍuṣaḥ
Instrumentalśaśāḍuṣā śaśāḍvadbhyām śaśāḍvadbhiḥ
Dativeśaśāḍuṣe śaśāḍvadbhyām śaśāḍvadbhyaḥ
Ablativeśaśāḍuṣaḥ śaśāḍvadbhyām śaśāḍvadbhyaḥ
Genitiveśaśāḍuṣaḥ śaśāḍuṣoḥ śaśāḍuṣām
Locativeśaśāḍuṣi śaśāḍuṣoḥ śaśāḍvatsu

Compound śaśāḍvat -

Adverb -śaśāḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria