Declension table of ?śaśāḍāna

Deva

NeuterSingularDualPlural
Nominativeśaśāḍānam śaśāḍāne śaśāḍānāni
Vocativeśaśāḍāna śaśāḍāne śaśāḍānāni
Accusativeśaśāḍānam śaśāḍāne śaśāḍānāni
Instrumentalśaśāḍānena śaśāḍānābhyām śaśāḍānaiḥ
Dativeśaśāḍānāya śaśāḍānābhyām śaśāḍānebhyaḥ
Ablativeśaśāḍānāt śaśāḍānābhyām śaśāḍānebhyaḥ
Genitiveśaśāḍānasya śaśāḍānayoḥ śaśāḍānānām
Locativeśaśāḍāne śaśāḍānayoḥ śaśāḍāneṣu

Compound śaśāḍāna -

Adverb -śaśāḍānam -śaśāḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria