Declension table of ?śaśaṃsvas

Deva

MasculineSingularDualPlural
Nominativeśaśaṃsvān śaśaṃsvāṃsau śaśaṃsvāṃsaḥ
Vocativeśaśaṃsvan śaśaṃsvāṃsau śaśaṃsvāṃsaḥ
Accusativeśaśaṃsvāṃsam śaśaṃsvāṃsau śaśaṃsuṣaḥ
Instrumentalśaśaṃsuṣā śaśaṃsvadbhyām śaśaṃsvadbhiḥ
Dativeśaśaṃsuṣe śaśaṃsvadbhyām śaśaṃsvadbhyaḥ
Ablativeśaśaṃsuṣaḥ śaśaṃsvadbhyām śaśaṃsvadbhyaḥ
Genitiveśaśaṃsuṣaḥ śaśaṃsuṣoḥ śaśaṃsuṣām
Locativeśaśaṃsuṣi śaśaṃsuṣoḥ śaśaṃsvatsu

Compound śaśaṃsvat -

Adverb -śaśaṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria