Declension table of ?śaśṛdhvas

Deva

MasculineSingularDualPlural
Nominativeśaśṛdhvat śaśṛdhvasau śaśṛdhvasaḥ
Vocativeśaśṛdhvat śaśṛdhvasau śaśṛdhvasaḥ
Accusativeśaśṛdhvasam śaśṛdhvasau śaśṛdhvasaḥ
Instrumentalśaśṛdhvasā śaśṛdhvadbhyām śaśṛdhvadbhiḥ
Dativeśaśṛdhvase śaśṛdhvadbhyām śaśṛdhvadbhyaḥ
Ablativeśaśṛdhvasaḥ śaśṛdhvadbhyām śaśṛdhvadbhyaḥ
Genitiveśaśṛdhvasaḥ śaśṛdhvasoḥ śaśṛdhvasām
Locativeśaśṛdhvasi śaśṛdhvasoḥ śaśṛdhvatsu

Compound śaśṛdhvad -

Adverb -śaśṛdhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria