Declension table of ?śaśṛdhuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśṛdhuṣī śaśṛdhuṣyau śaśṛdhuṣyaḥ
Vocativeśaśṛdhuṣi śaśṛdhuṣyau śaśṛdhuṣyaḥ
Accusativeśaśṛdhuṣīm śaśṛdhuṣyau śaśṛdhuṣīḥ
Instrumentalśaśṛdhuṣyā śaśṛdhuṣībhyām śaśṛdhuṣībhiḥ
Dativeśaśṛdhuṣyai śaśṛdhuṣībhyām śaśṛdhuṣībhyaḥ
Ablativeśaśṛdhuṣyāḥ śaśṛdhuṣībhyām śaśṛdhuṣībhyaḥ
Genitiveśaśṛdhuṣyāḥ śaśṛdhuṣyoḥ śaśṛdhuṣīṇām
Locativeśaśṛdhuṣyām śaśṛdhuṣyoḥ śaśṛdhuṣīṣu

Compound śaśṛdhuṣi - śaśṛdhuṣī -

Adverb -śaśṛdhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria