Declension table of ?śaśṛdhāna

Deva

MasculineSingularDualPlural
Nominativeśaśṛdhānaḥ śaśṛdhānau śaśṛdhānāḥ
Vocativeśaśṛdhāna śaśṛdhānau śaśṛdhānāḥ
Accusativeśaśṛdhānam śaśṛdhānau śaśṛdhānān
Instrumentalśaśṛdhānena śaśṛdhānābhyām śaśṛdhānaiḥ śaśṛdhānebhiḥ
Dativeśaśṛdhānāya śaśṛdhānābhyām śaśṛdhānebhyaḥ
Ablativeśaśṛdhānāt śaśṛdhānābhyām śaśṛdhānebhyaḥ
Genitiveśaśṛdhānasya śaśṛdhānayoḥ śaśṛdhānānām
Locativeśaśṛdhāne śaśṛdhānayoḥ śaśṛdhāneṣu

Compound śaśṛdhāna -

Adverb -śaśṛdhānam -śaśṛdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria