Declension table of ?śayitavatī

Deva

FeminineSingularDualPlural
Nominativeśayitavatī śayitavatyau śayitavatyaḥ
Vocativeśayitavati śayitavatyau śayitavatyaḥ
Accusativeśayitavatīm śayitavatyau śayitavatīḥ
Instrumentalśayitavatyā śayitavatībhyām śayitavatībhiḥ
Dativeśayitavatyai śayitavatībhyām śayitavatībhyaḥ
Ablativeśayitavatyāḥ śayitavatībhyām śayitavatībhyaḥ
Genitiveśayitavatyāḥ śayitavatyoḥ śayitavatīnām
Locativeśayitavatyām śayitavatyoḥ śayitavatīṣu

Compound śayitavati - śayitavatī -

Adverb -śayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria