Declension table of ?śayitavat

Deva

MasculineSingularDualPlural
Nominativeśayitavān śayitavantau śayitavantaḥ
Vocativeśayitavan śayitavantau śayitavantaḥ
Accusativeśayitavantam śayitavantau śayitavataḥ
Instrumentalśayitavatā śayitavadbhyām śayitavadbhiḥ
Dativeśayitavate śayitavadbhyām śayitavadbhyaḥ
Ablativeśayitavataḥ śayitavadbhyām śayitavadbhyaḥ
Genitiveśayitavataḥ śayitavatoḥ śayitavatām
Locativeśayitavati śayitavatoḥ śayitavatsu

Compound śayitavat -

Adverb -śayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria