Declension table of śayita

Deva

NeuterSingularDualPlural
Nominativeśayitam śayite śayitāni
Vocativeśayita śayite śayitāni
Accusativeśayitam śayite śayitāni
Instrumentalśayitena śayitābhyām śayitaiḥ
Dativeśayitāya śayitābhyām śayitebhyaḥ
Ablativeśayitāt śayitābhyām śayitebhyaḥ
Genitiveśayitasya śayitayoḥ śayitānām
Locativeśayite śayitayoḥ śayiteṣu

Compound śayita -

Adverb -śayitam -śayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria