Declension table of ?śayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśayiṣyamāṇā śayiṣyamāṇe śayiṣyamāṇāḥ
Vocativeśayiṣyamāṇe śayiṣyamāṇe śayiṣyamāṇāḥ
Accusativeśayiṣyamāṇām śayiṣyamāṇe śayiṣyamāṇāḥ
Instrumentalśayiṣyamāṇayā śayiṣyamāṇābhyām śayiṣyamāṇābhiḥ
Dativeśayiṣyamāṇāyai śayiṣyamāṇābhyām śayiṣyamāṇābhyaḥ
Ablativeśayiṣyamāṇāyāḥ śayiṣyamāṇābhyām śayiṣyamāṇābhyaḥ
Genitiveśayiṣyamāṇāyāḥ śayiṣyamāṇayoḥ śayiṣyamāṇānām
Locativeśayiṣyamāṇāyām śayiṣyamāṇayoḥ śayiṣyamāṇāsu

Adverb -śayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria