Declension table of ?śayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśayiṣyamāṇam śayiṣyamāṇe śayiṣyamāṇāni
Vocativeśayiṣyamāṇa śayiṣyamāṇe śayiṣyamāṇāni
Accusativeśayiṣyamāṇam śayiṣyamāṇe śayiṣyamāṇāni
Instrumentalśayiṣyamāṇena śayiṣyamāṇābhyām śayiṣyamāṇaiḥ
Dativeśayiṣyamāṇāya śayiṣyamāṇābhyām śayiṣyamāṇebhyaḥ
Ablativeśayiṣyamāṇāt śayiṣyamāṇābhyām śayiṣyamāṇebhyaḥ
Genitiveśayiṣyamāṇasya śayiṣyamāṇayoḥ śayiṣyamāṇānām
Locativeśayiṣyamāṇe śayiṣyamāṇayoḥ śayiṣyamāṇeṣu

Compound śayiṣyamāṇa -

Adverb -śayiṣyamāṇam -śayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria