Declension table of ?śayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśayiṣyamāṇaḥ śayiṣyamāṇau śayiṣyamāṇāḥ
Vocativeśayiṣyamāṇa śayiṣyamāṇau śayiṣyamāṇāḥ
Accusativeśayiṣyamāṇam śayiṣyamāṇau śayiṣyamāṇān
Instrumentalśayiṣyamāṇena śayiṣyamāṇābhyām śayiṣyamāṇaiḥ śayiṣyamāṇebhiḥ
Dativeśayiṣyamāṇāya śayiṣyamāṇābhyām śayiṣyamāṇebhyaḥ
Ablativeśayiṣyamāṇāt śayiṣyamāṇābhyām śayiṣyamāṇebhyaḥ
Genitiveśayiṣyamāṇasya śayiṣyamāṇayoḥ śayiṣyamāṇānām
Locativeśayiṣyamāṇe śayiṣyamāṇayoḥ śayiṣyamāṇeṣu

Compound śayiṣyamāṇa -

Adverb -śayiṣyamāṇam -śayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria