सुबन्तावली ?शयनस्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाशयनस्थम् शयनस्थे शयनस्थानि
सम्बोधनम्शयनस्थ शयनस्थे शयनस्थानि
द्वितीयाशयनस्थम् शयनस्थे शयनस्थानि
तृतीयाशयनस्थेन शयनस्थाभ्याम् शयनस्थैः
चतुर्थीशयनस्थाय शयनस्थाभ्याम् शयनस्थेभ्यः
पञ्चमीशयनस्थात् शयनस्थाभ्याम् शयनस्थेभ्यः
षष्ठीशयनस्थस्य शयनस्थयोः शयनस्थानाम्
सप्तमीशयनस्थे शयनस्थयोः शयनस्थेषु

समास शयनस्थ

अव्यय ॰शयनस्थम् ॰शयनस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria