सुबन्तावली ?शयनासनसेवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशयनासनसेवनम् शयनासनसेवने शयनासनसेवनानि
सम्बोधनम्शयनासनसेवन शयनासनसेवने शयनासनसेवनानि
द्वितीयाशयनासनसेवनम् शयनासनसेवने शयनासनसेवनानि
तृतीयाशयनासनसेवनेन शयनासनसेवनाभ्याम् शयनासनसेवनैः
चतुर्थीशयनासनसेवनाय शयनासनसेवनाभ्याम् शयनासनसेवनेभ्यः
पञ्चमीशयनासनसेवनात् शयनासनसेवनाभ्याम् शयनासनसेवनेभ्यः
षष्ठीशयनासनसेवनस्य शयनासनसेवनयोः शयनासनसेवनानाम्
सप्तमीशयनासनसेवने शयनासनसेवनयोः शयनासनसेवनेषु

समास शयनासनसेवन

अव्यय ॰शयनासनसेवनम् ॰शयनासनसेवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria