Declension table of śavya

Deva

MasculineSingularDualPlural
Nominativeśavyaḥ śavyau śavyāḥ
Vocativeśavya śavyau śavyāḥ
Accusativeśavyam śavyau śavyān
Instrumentalśavyena śavyābhyām śavyaiḥ śavyebhiḥ
Dativeśavyāya śavyābhyām śavyebhyaḥ
Ablativeśavyāt śavyābhyām śavyebhyaḥ
Genitiveśavyasya śavyayoḥ śavyānām
Locativeśavye śavyayoḥ śavyeṣu

Compound śavya -

Adverb -śavyam -śavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria