Declension table of ?śavta

Deva

MasculineSingularDualPlural
Nominativeśavtaḥ śavtau śavtāḥ
Vocativeśavta śavtau śavtāḥ
Accusativeśavtam śavtau śavtān
Instrumentalśavtena śavtābhyām śavtaiḥ śavtebhiḥ
Dativeśavtāya śavtābhyām śavtebhyaḥ
Ablativeśavtāt śavtābhyām śavtebhyaḥ
Genitiveśavtasya śavtayoḥ śavtānām
Locativeśavte śavtayoḥ śavteṣu

Compound śavta -

Adverb -śavtam -śavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria