Declension table of ?śavaśayana

Deva

NeuterSingularDualPlural
Nominativeśavaśayanam śavaśayane śavaśayanāni
Vocativeśavaśayana śavaśayane śavaśayanāni
Accusativeśavaśayanam śavaśayane śavaśayanāni
Instrumentalśavaśayanena śavaśayanābhyām śavaśayanaiḥ
Dativeśavaśayanāya śavaśayanābhyām śavaśayanebhyaḥ
Ablativeśavaśayanāt śavaśayanābhyām śavaśayanebhyaḥ
Genitiveśavaśayanasya śavaśayanayoḥ śavaśayanānām
Locativeśavaśayane śavaśayanayoḥ śavaśayaneṣu

Compound śavaśayana -

Adverb -śavaśayanam -śavaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria