सुबन्तावली ?शववाह

Roma

पुमान्एकद्विबहु
प्रथमाशववाहः शववाहौ शववाहाः
सम्बोधनम्शववाह शववाहौ शववाहाः
द्वितीयाशववाहम् शववाहौ शववाहान्
तृतीयाशववाहेन शववाहाभ्याम् शववाहैः शववाहेभिः
चतुर्थीशववाहाय शववाहाभ्याम् शववाहेभ्यः
पञ्चमीशववाहात् शववाहाभ्याम् शववाहेभ्यः
षष्ठीशववाहस्य शववाहयोः शववाहानाम्
सप्तमीशववाहे शववाहयोः शववाहेषु

समास शववाह

अव्यय ॰शववाहम् ॰शववाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria