Declension table of ?śavasāvat

Deva

MasculineSingularDualPlural
Nominativeśavasāvān śavasāvantau śavasāvantaḥ
Vocativeśavasāvan śavasāvantau śavasāvantaḥ
Accusativeśavasāvantam śavasāvantau śavasāvataḥ
Instrumentalśavasāvatā śavasāvadbhyām śavasāvadbhiḥ
Dativeśavasāvate śavasāvadbhyām śavasāvadbhyaḥ
Ablativeśavasāvataḥ śavasāvadbhyām śavasāvadbhyaḥ
Genitiveśavasāvataḥ śavasāvatoḥ śavasāvatām
Locativeśavasāvati śavasāvatoḥ śavasāvatsu

Compound śavasāvat -

Adverb -śavasāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria