सुबन्तावली ?शवमन्दिर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशवमन्दिरम् शवमन्दिरे शवमन्दिराणि
सम्बोधनम्शवमन्दिर शवमन्दिरे शवमन्दिराणि
द्वितीयाशवमन्दिरम् शवमन्दिरे शवमन्दिराणि
तृतीयाशवमन्दिरेण शवमन्दिराभ्याम् शवमन्दिरैः
चतुर्थीशवमन्दिराय शवमन्दिराभ्याम् शवमन्दिरेभ्यः
पञ्चमीशवमन्दिरात् शवमन्दिराभ्याम् शवमन्दिरेभ्यः
षष्ठीशवमन्दिरस्य शवमन्दिरयोः शवमन्दिराणाम्
सप्तमीशवमन्दिरे शवमन्दिरयोः शवमन्दिरेषु

समास शवमन्दिर

अव्यय ॰शवमन्दिरम् ॰शवमन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria