सुबन्तावली ?शवगन्धिन्

Roma

पुमान्एकद्विबहु
प्रथमाशवगन्धी शवगन्धिनौ शवगन्धिनः
सम्बोधनम्शवगन्धिन् शवगन्धिनौ शवगन्धिनः
द्वितीयाशवगन्धिनम् शवगन्धिनौ शवगन्धिनः
तृतीयाशवगन्धिना शवगन्धिभ्याम् शवगन्धिभिः
चतुर्थीशवगन्धिने शवगन्धिभ्याम् शवगन्धिभ्यः
पञ्चमीशवगन्धिनः शवगन्धिभ्याम् शवगन्धिभ्यः
षष्ठीशवगन्धिनः शवगन्धिनोः शवगन्धिनाम्
सप्तमीशवगन्धिनि शवगन्धिनोः शवगन्धिषु

समास शवगन्धि

अव्यय ॰शवगन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria