सुबन्तावली ?शवभूत

Roma

पुमान्एकद्विबहु
प्रथमाशवभूतः शवभूतौ शवभूताः
सम्बोधनम्शवभूत शवभूतौ शवभूताः
द्वितीयाशवभूतम् शवभूतौ शवभूतान्
तृतीयाशवभूतेन शवभूताभ्याम् शवभूतैः शवभूतेभिः
चतुर्थीशवभूताय शवभूताभ्याम् शवभूतेभ्यः
पञ्चमीशवभूतात् शवभूताभ्याम् शवभूतेभ्यः
षष्ठीशवभूतस्य शवभूतयोः शवभूतानाम्
सप्तमीशवभूते शवभूतयोः शवभूतेषु

समास शवभूत

अव्यय ॰शवभूतम् ॰शवभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria