Declension table of ?śavāsthimālikā

Deva

FeminineSingularDualPlural
Nominativeśavāsthimālikā śavāsthimālike śavāsthimālikāḥ
Vocativeśavāsthimālike śavāsthimālike śavāsthimālikāḥ
Accusativeśavāsthimālikām śavāsthimālike śavāsthimālikāḥ
Instrumentalśavāsthimālikayā śavāsthimālikābhyām śavāsthimālikābhiḥ
Dativeśavāsthimālikāyai śavāsthimālikābhyām śavāsthimālikābhyaḥ
Ablativeśavāsthimālikāyāḥ śavāsthimālikābhyām śavāsthimālikābhyaḥ
Genitiveśavāsthimālikāyāḥ śavāsthimālikayoḥ śavāsthimālikānām
Locativeśavāsthimālikāyām śavāsthimālikayoḥ śavāsthimālikāsu

Adverb -śavāsthimālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria