Declension table of ?śavāsthimālika

Deva

NeuterSingularDualPlural
Nominativeśavāsthimālikam śavāsthimālike śavāsthimālikāni
Vocativeśavāsthimālika śavāsthimālike śavāsthimālikāni
Accusativeśavāsthimālikam śavāsthimālike śavāsthimālikāni
Instrumentalśavāsthimālikena śavāsthimālikābhyām śavāsthimālikaiḥ
Dativeśavāsthimālikāya śavāsthimālikābhyām śavāsthimālikebhyaḥ
Ablativeśavāsthimālikāt śavāsthimālikābhyām śavāsthimālikebhyaḥ
Genitiveśavāsthimālikasya śavāsthimālikayoḥ śavāsthimālikānām
Locativeśavāsthimālike śavāsthimālikayoḥ śavāsthimālikeṣu

Compound śavāsthimālika -

Adverb -śavāsthimālikam -śavāsthimālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria