Declension table of ?śavārūḍhā

Deva

FeminineSingularDualPlural
Nominativeśavārūḍhā śavārūḍhe śavārūḍhāḥ
Vocativeśavārūḍhe śavārūḍhe śavārūḍhāḥ
Accusativeśavārūḍhām śavārūḍhe śavārūḍhāḥ
Instrumentalśavārūḍhayā śavārūḍhābhyām śavārūḍhābhiḥ
Dativeśavārūḍhāyai śavārūḍhābhyām śavārūḍhābhyaḥ
Ablativeśavārūḍhāyāḥ śavārūḍhābhyām śavārūḍhābhyaḥ
Genitiveśavārūḍhāyāḥ śavārūḍhayoḥ śavārūḍhānām
Locativeśavārūḍhāyām śavārūḍhayoḥ śavārūḍhāsu

Adverb -śavārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria