Declension table of śauvana

Deva

MasculineSingularDualPlural
Nominativeśauvanaḥ śauvanau śauvanāḥ
Vocativeśauvana śauvanau śauvanāḥ
Accusativeśauvanam śauvanau śauvanān
Instrumentalśauvanena śauvanābhyām śauvanaiḥ śauvanebhiḥ
Dativeśauvanāya śauvanābhyām śauvanebhyaḥ
Ablativeśauvanāt śauvanābhyām śauvanebhyaḥ
Genitiveśauvanasya śauvanayoḥ śauvanānām
Locativeśauvane śauvanayoḥ śauvaneṣu

Compound śauvana -

Adverb -śauvanam -śauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria