Declension table of śauva

Deva

NeuterSingularDualPlural
Nominativeśauvam śauve śauvāni
Vocativeśauva śauve śauvāni
Accusativeśauvam śauve śauvāni
Instrumentalśauvena śauvābhyām śauvaiḥ
Dativeśauvāya śauvābhyām śauvebhyaḥ
Ablativeśauvāt śauvābhyām śauvebhyaḥ
Genitiveśauvasya śauvayoḥ śauvānām
Locativeśauve śauvayoḥ śauveṣu

Compound śauva -

Adverb -śauvam -śauvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria