सुबन्तावली ?शौर्योन्मादिनी

Roma

स्त्रीएकद्विबहु
प्रथमाशौर्योन्मादिनी शौर्योन्मादिन्यौ शौर्योन्मादिन्यः
सम्बोधनम्शौर्योन्मादिनि शौर्योन्मादिन्यौ शौर्योन्मादिन्यः
द्वितीयाशौर्योन्मादिनीम् शौर्योन्मादिन्यौ शौर्योन्मादिनीः
तृतीयाशौर्योन्मादिन्या शौर्योन्मादिनीभ्याम् शौर्योन्मादिनीभिः
चतुर्थीशौर्योन्मादिन्यै शौर्योन्मादिनीभ्याम् शौर्योन्मादिनीभ्यः
पञ्चमीशौर्योन्मादिन्याः शौर्योन्मादिनीभ्याम् शौर्योन्मादिनीभ्यः
षष्ठीशौर्योन्मादिन्याः शौर्योन्मादिन्योः शौर्योन्मादिनीनाम्
सप्तमीशौर्योन्मादिन्याम् शौर्योन्मादिन्योः शौर्योन्मादिनीषु

समास शौर्योन्मादिनि शौर्योन्मादिनी

अव्यय ॰शौर्योन्मादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria