सुबन्तावली ?शौर्योन्मादिन्

Roma

पुमान्एकद्विबहु
प्रथमाशौर्योन्मादी शौर्योन्मादिनौ शौर्योन्मादिनः
सम्बोधनम्शौर्योन्मादिन् शौर्योन्मादिनौ शौर्योन्मादिनः
द्वितीयाशौर्योन्मादिनम् शौर्योन्मादिनौ शौर्योन्मादिनः
तृतीयाशौर्योन्मादिना शौर्योन्मादिभ्याम् शौर्योन्मादिभिः
चतुर्थीशौर्योन्मादिने शौर्योन्मादिभ्याम् शौर्योन्मादिभ्यः
पञ्चमीशौर्योन्मादिनः शौर्योन्मादिभ्याम् शौर्योन्मादिभ्यः
षष्ठीशौर्योन्मादिनः शौर्योन्मादिनोः शौर्योन्मादिनाम्
सप्तमीशौर्योन्मादिनि शौर्योन्मादिनोः शौर्योन्मादिषु

समास शौर्योन्मादि

अव्यय ॰शौर्योन्मादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria