सुबन्तावली ?शौर्यनगर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौर्यनगरम् शौर्यनगरे शौर्यनगराणि
सम्बोधनम्शौर्यनगर शौर्यनगरे शौर्यनगराणि
द्वितीयाशौर्यनगरम् शौर्यनगरे शौर्यनगराणि
तृतीयाशौर्यनगरेण शौर्यनगराभ्याम् शौर्यनगरैः
चतुर्थीशौर्यनगराय शौर्यनगराभ्याम् शौर्यनगरेभ्यः
पञ्चमीशौर्यनगरात् शौर्यनगराभ्याम् शौर्यनगरेभ्यः
षष्ठीशौर्यनगरस्य शौर्यनगरयोः शौर्यनगराणाम्
सप्तमीशौर्यनगरे शौर्यनगरयोः शौर्यनगरेषु

समास शौर्यनगर

अव्यय ॰शौर्यनगरम् ॰शौर्यनगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria