Declension table of śaunakīya

Deva

NeuterSingularDualPlural
Nominativeśaunakīyam śaunakīye śaunakīyāni
Vocativeśaunakīya śaunakīye śaunakīyāni
Accusativeśaunakīyam śaunakīye śaunakīyāni
Instrumentalśaunakīyena śaunakīyābhyām śaunakīyaiḥ
Dativeśaunakīyāya śaunakīyābhyām śaunakīyebhyaḥ
Ablativeśaunakīyāt śaunakīyābhyām śaunakīyebhyaḥ
Genitiveśaunakīyasya śaunakīyayoḥ śaunakīyānām
Locativeśaunakīye śaunakīyayoḥ śaunakīyeṣu

Compound śaunakīya -

Adverb -śaunakīyam -śaunakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria