सुबन्तावली ?शौनकसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौनकसूत्रम् शौनकसूत्रे शौनकसूत्राणि
सम्बोधनम्शौनकसूत्र शौनकसूत्रे शौनकसूत्राणि
द्वितीयाशौनकसूत्रम् शौनकसूत्रे शौनकसूत्राणि
तृतीयाशौनकसूत्रेण शौनकसूत्राभ्याम् शौनकसूत्रैः
चतुर्थीशौनकसूत्राय शौनकसूत्राभ्याम् शौनकसूत्रेभ्यः
पञ्चमीशौनकसूत्रात् शौनकसूत्राभ्याम् शौनकसूत्रेभ्यः
षष्ठीशौनकसूत्रस्य शौनकसूत्रयोः शौनकसूत्राणाम्
सप्तमीशौनकसूत्रे शौनकसूत्रयोः शौनकसूत्रेषु

समास शौनकसूत्र

अव्यय ॰शौनकसूत्रम् ॰शौनकसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria