सुबन्तावली ?शौनकपञ्चसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौनकपञ्चसूत्रम् शौनकपञ्चसूत्रे शौनकपञ्चसूत्राणि
सम्बोधनम्शौनकपञ्चसूत्र शौनकपञ्चसूत्रे शौनकपञ्चसूत्राणि
द्वितीयाशौनकपञ्चसूत्रम् शौनकपञ्चसूत्रे शौनकपञ्चसूत्राणि
तृतीयाशौनकपञ्चसूत्रेण शौनकपञ्चसूत्राभ्याम् शौनकपञ्चसूत्रैः
चतुर्थीशौनकपञ्चसूत्राय शौनकपञ्चसूत्राभ्याम् शौनकपञ्चसूत्रेभ्यः
पञ्चमीशौनकपञ्चसूत्रात् शौनकपञ्चसूत्राभ्याम् शौनकपञ्चसूत्रेभ्यः
षष्ठीशौनकपञ्चसूत्रस्य शौनकपञ्चसूत्रयोः शौनकपञ्चसूत्राणाम्
सप्तमीशौनकपञ्चसूत्रे शौनकपञ्चसूत्रयोः शौनकपञ्चसूत्रेषु

समास शौनकपञ्चसूत्र

अव्यय ॰शौनकपञ्चसूत्रम् ॰शौनकपञ्चसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria