सुबन्तावली ?शौनककारिका

Roma

स्त्रीएकद्विबहु
प्रथमाशौनककारिका शौनककारिके शौनककारिकाः
सम्बोधनम्शौनककारिके शौनककारिके शौनककारिकाः
द्वितीयाशौनककारिकाम् शौनककारिके शौनककारिकाः
तृतीयाशौनककारिकया शौनककारिकाभ्याम् शौनककारिकाभिः
चतुर्थीशौनककारिकायै शौनककारिकाभ्याम् शौनककारिकाभ्यः
पञ्चमीशौनककारिकायाः शौनककारिकाभ्याम् शौनककारिकाभ्यः
षष्ठीशौनककारिकायाः शौनककारिकयोः शौनककारिकाणाम्
सप्तमीशौनककारिकायाम् शौनककारिकयोः शौनककारिकासु

अव्यय ॰शौनककारिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria