सुबन्तावली ?शौनकगृह्यसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौनकगृह्यसूत्रम् शौनकगृह्यसूत्रे शौनकगृह्यसूत्राणि
सम्बोधनम्शौनकगृह्यसूत्र शौनकगृह्यसूत्रे शौनकगृह्यसूत्राणि
द्वितीयाशौनकगृह्यसूत्रम् शौनकगृह्यसूत्रे शौनकगृह्यसूत्राणि
तृतीयाशौनकगृह्यसूत्रेण शौनकगृह्यसूत्राभ्याम् शौनकगृह्यसूत्रैः
चतुर्थीशौनकगृह्यसूत्राय शौनकगृह्यसूत्राभ्याम् शौनकगृह्यसूत्रेभ्यः
पञ्चमीशौनकगृह्यसूत्रात् शौनकगृह्यसूत्राभ्याम् शौनकगृह्यसूत्रेभ्यः
षष्ठीशौनकगृह्यसूत्रस्य शौनकगृह्यसूत्रयोः शौनकगृह्यसूत्राणाम्
सप्तमीशौनकगृह्यसूत्रे शौनकगृह्यसूत्रयोः शौनकगृह्यसूत्रेषु

समास शौनकगृह्यसूत्र

अव्यय ॰शौनकगृह्यसूत्रम् ॰शौनकगृह्यसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria