Declension table of śaudra

Deva

NeuterSingularDualPlural
Nominativeśaudram śaudre śaudrāṇi
Vocativeśaudra śaudre śaudrāṇi
Accusativeśaudram śaudre śaudrāṇi
Instrumentalśaudreṇa śaudrābhyām śaudraiḥ
Dativeśaudrāya śaudrābhyām śaudrebhyaḥ
Ablativeśaudrāt śaudrābhyām śaudrebhyaḥ
Genitiveśaudrasya śaudrayoḥ śaudrāṇām
Locativeśaudre śaudrayoḥ śaudreṣu

Compound śaudra -

Adverb -śaudram -śaudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria