सुबन्तावली ?शौचवत्

Roma

पुमान्एकद्विबहु
प्रथमाशौचवान् शौचवन्तौ शौचवन्तः
सम्बोधनम्शौचवन् शौचवन्तौ शौचवन्तः
द्वितीयाशौचवन्तम् शौचवन्तौ शौचवतः
तृतीयाशौचवता शौचवद्भ्याम् शौचवद्भिः
चतुर्थीशौचवते शौचवद्भ्याम् शौचवद्भ्यः
पञ्चमीशौचवतः शौचवद्भ्याम् शौचवद्भ्यः
षष्ठीशौचवतः शौचवतोः शौचवताम्
सप्तमीशौचवति शौचवतोः शौचवत्सु

समास शौचवत्

अव्यय ॰शौचवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria