सुबन्तावली ?शौचतस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौचतः शौचतसी शौचतांसि
सम्बोधनम्शौचतः शौचतसी शौचतांसि
द्वितीयाशौचतः शौचतसी शौचतांसि
तृतीयाशौचतसा शौचतोभ्याम् शौचतोभिः
चतुर्थीशौचतसे शौचतोभ्याम् शौचतोभ्यः
पञ्चमीशौचतसः शौचतोभ्याम् शौचतोभ्यः
षष्ठीशौचतसः शौचतसोः शौचतसाम्
सप्तमीशौचतसि शौचतसोः शौचतःसु

समास शौचतस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria