Declension table of śauca

Deva

NeuterSingularDualPlural
Nominativeśaucam śauce śaucāni
Vocativeśauca śauce śaucāni
Accusativeśaucam śauce śaucāni
Instrumentalśaucena śaucābhyām śaucaiḥ
Dativeśaucāya śaucābhyām śaucebhyaḥ
Ablativeśaucāt śaucābhyām śaucebhyaḥ
Genitiveśaucasya śaucayoḥ śaucānām
Locativeśauce śaucayoḥ śauceṣu

Compound śauca -

Adverb -śaucam -śaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria