Declension table of ?śauṭitavyā

Deva

FeminineSingularDualPlural
Nominativeśauṭitavyā śauṭitavye śauṭitavyāḥ
Vocativeśauṭitavye śauṭitavye śauṭitavyāḥ
Accusativeśauṭitavyām śauṭitavye śauṭitavyāḥ
Instrumentalśauṭitavyayā śauṭitavyābhyām śauṭitavyābhiḥ
Dativeśauṭitavyāyai śauṭitavyābhyām śauṭitavyābhyaḥ
Ablativeśauṭitavyāyāḥ śauṭitavyābhyām śauṭitavyābhyaḥ
Genitiveśauṭitavyāyāḥ śauṭitavyayoḥ śauṭitavyānām
Locativeśauṭitavyāyām śauṭitavyayoḥ śauṭitavyāsu

Adverb -śauṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria