Declension table of ?śauṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeśauṭiṣyan śauṭiṣyantau śauṭiṣyantaḥ
Vocativeśauṭiṣyan śauṭiṣyantau śauṭiṣyantaḥ
Accusativeśauṭiṣyantam śauṭiṣyantau śauṭiṣyataḥ
Instrumentalśauṭiṣyatā śauṭiṣyadbhyām śauṭiṣyadbhiḥ
Dativeśauṭiṣyate śauṭiṣyadbhyām śauṭiṣyadbhyaḥ
Ablativeśauṭiṣyataḥ śauṭiṣyadbhyām śauṭiṣyadbhyaḥ
Genitiveśauṭiṣyataḥ śauṭiṣyatoḥ śauṭiṣyatām
Locativeśauṭiṣyati śauṭiṣyatoḥ śauṭiṣyatsu

Compound śauṭiṣyat -

Adverb -śauṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria