Declension table of ?śauṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśauṭiṣyantī śauṭiṣyantyau śauṭiṣyantyaḥ
Vocativeśauṭiṣyanti śauṭiṣyantyau śauṭiṣyantyaḥ
Accusativeśauṭiṣyantīm śauṭiṣyantyau śauṭiṣyantīḥ
Instrumentalśauṭiṣyantyā śauṭiṣyantībhyām śauṭiṣyantībhiḥ
Dativeśauṭiṣyantyai śauṭiṣyantībhyām śauṭiṣyantībhyaḥ
Ablativeśauṭiṣyantyāḥ śauṭiṣyantībhyām śauṭiṣyantībhyaḥ
Genitiveśauṭiṣyantyāḥ śauṭiṣyantyoḥ śauṭiṣyantīnām
Locativeśauṭiṣyantyām śauṭiṣyantyoḥ śauṭiṣyantīṣu

Compound śauṭiṣyanti - śauṭiṣyantī -

Adverb -śauṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria