Declension table of ?śauṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśauṭiṣyamāṇā śauṭiṣyamāṇe śauṭiṣyamāṇāḥ
Vocativeśauṭiṣyamāṇe śauṭiṣyamāṇe śauṭiṣyamāṇāḥ
Accusativeśauṭiṣyamāṇām śauṭiṣyamāṇe śauṭiṣyamāṇāḥ
Instrumentalśauṭiṣyamāṇayā śauṭiṣyamāṇābhyām śauṭiṣyamāṇābhiḥ
Dativeśauṭiṣyamāṇāyai śauṭiṣyamāṇābhyām śauṭiṣyamāṇābhyaḥ
Ablativeśauṭiṣyamāṇāyāḥ śauṭiṣyamāṇābhyām śauṭiṣyamāṇābhyaḥ
Genitiveśauṭiṣyamāṇāyāḥ śauṭiṣyamāṇayoḥ śauṭiṣyamāṇānām
Locativeśauṭiṣyamāṇāyām śauṭiṣyamāṇayoḥ śauṭiṣyamāṇāsu

Adverb -śauṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria