Declension table of ?śauṭat

Deva

MasculineSingularDualPlural
Nominativeśauṭan śauṭantau śauṭantaḥ
Vocativeśauṭan śauṭantau śauṭantaḥ
Accusativeśauṭantam śauṭantau śauṭataḥ
Instrumentalśauṭatā śauṭadbhyām śauṭadbhiḥ
Dativeśauṭate śauṭadbhyām śauṭadbhyaḥ
Ablativeśauṭataḥ śauṭadbhyām śauṭadbhyaḥ
Genitiveśauṭataḥ śauṭatoḥ śauṭatām
Locativeśauṭati śauṭatoḥ śauṭatsu

Compound śauṭat -

Adverb -śauṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria